Narakoddhārastotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

नरकोद्धारस्तोत्रम्

narakoddhārastotram


dāridrayapaṅkasaṃmagnaṃ saṃsārākhyamahodadhau |

pratijñātaṃ samutpāde trāhi māṃ hi tathāgata || 1 ||


timirāgārasaṃviṣṭamanarthaduḥkhavedinam |

bandhuvargaiḥ parityaktaṃ trāhi māṃ hi tathāgata || 2 ||


mātāpitṛbhaginyādi putradārasuhṛjjanāḥ |

indrajālasamā dṛṣṭāstrāhi māṃ hi tathāgata || 3 ||


mayā arijanasyārthe sukṛtaṃ karma duṣkṛtam |

ekākī taṃ hi bhokṣyāmi trāhi māṃ hi tathāgata || 4 ||


jīrṇakūpe mahāghore anavagāhasāgare |

andhībhūto'smyahaṃ nātha trāhi māṃ hi tathāgata || 5 ||


jīrṇanauikāsamārūḍho mahāsāgaralaṃghane |

durlaṅghyaṃ ca mayā dṛṣṭaṃ trāhi māṃ hi tathāgata || 6 ||


dharmādharma na vijñātaṃ gamyāgamyaṃ na veditam |

acetano'smyahaṃ nātha trāhi māṃ hi tathāgata || 7 ||


mātṛghātādikaṃ pañcānantaryaṃ vā mayā kṛtam |

pacyāmi narake ghore trāhi māṃ hi tathāgata || 8 ||


kṛtaṃ mayā stūpabhedaṃ saṃghakāryaṃ vināśitam |

kṛtā mayā sattvahiṃsā trāhi māṃ hi tathāgata || 9 ||


ihaloke sukhairhīnaṃ paraloke na vedanam |

veṣṭitaṃ karmasūtreṇa trāhi māṃ hi tathāgata || 10 ||


kāśapuṣpaṃ yathā''kāśe bhramate vāyunā hatam |

īdṛśaṃ jīvitaṃ loke trāhi māṃ hi tathāgata || 11 ||


aṭavī kaṃṭakācchannā bahuvṛkṣasamākulā |

panthānaṃ nātra paśyāmi trāhi māṃ hi tathāgata || 12 ||


anaparādhāḥ kupitena mayā'kāṇḍe hatā mṛgāḥ |

rājahatyāṃ tadā manye trāhi māṃ hi tathāgata || 13 ||


narake pacyamānasya kaścit trātā bhaviṣyati |

gacchāmi śaraṇaṃ kasya trāhi māṃ hi tathāgata || 14 ||


vaidyānāṃ vaidyarājastvaṃ sarvavyādhicikitsakaḥ |

lokanātha bhavatrātā trailokye sacarācare || 15 ||


narakoddhārastotraṃ samāptam |